Tuesday 15 May 2018

लृट् लकारः


[चल् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
चलिष्यति
चलिष्यतः
चलिष्यन्ति
मध्यमपुरुषः
चलिष्यसि
चलिष्यथः
चलिष्यथ
उत्तमपुरुषः
चलिष्यामि
चलिष्यावः
चलिष्यामः









[हस् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
हसिष्यति
हसिष्यतः
हसिष्यन्ति
मध्यमपुरुषः
हसिष्यसि
हसिष्यथः
हसिष्यथ
उत्तमपुरुषः
हसिष्यामि
हसिष्यावः
हसिष्यामः




[धाव् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
धाविष्यति
धाविष्यतः
धाविष्यन्ति
मध्यमपुरुषः
धाविष्यसि
धाविष्यथः
धाविष्यथ
उत्तमपुरुषः
धाविष्यामि
धाविष्यावः
धाविष्यामः
पठ् [ लृट् ]

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यमपुरुषः
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्तमपुरुषः
पठिष्यामि
पठिष्यावः
पठिष्यामः



Sunday 13 May 2018

VTH SANSKRIT GRAMMAR

अव्ययपदम्
 अर्थः
अद्य
आज
और
अपि
भी
बहिः
बाहर
समीपे
पास में
कोणे
कोने में








 [पठ् धातुः] लट्लकारः


एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठति
पठति
पठन्ति
मध्यमपुरुषः
पठसि
पठथः
पठथ
उत्तमपुरुषः
पठामि
पठावः
पठामः
[चल् धातुः] लट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
चलति
चलतः
चलन्ति
मध्यमपुरुषः
चलसि
चलथः
चलथ
उत्तमपुरुषः
चलामि
चलावः
चलामः
                           

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठति
पठति
पठन्ति
मध्यमपुरुषः
पठसि
पठथः
पठथ
उत्तमपुरुषः
पठामि
पठावः
पठामः
[हस् धातुः] लट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
हसति
हसतः
हसन्ति
मध्यमपुरुषः
हससि
हसथः
हसथ
उत्तमपुरुषः
हसामि
हसावः
हसामः


एकवचनम्
द्विवचनम्
बहुवचनम्

[धाव् धातुः] लट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
धावति
धावतः
धावन्ति
मध्यमपुरुषः
धावसि
धावथः
धावथ
उत्तमपुरुषः
धावामि
धावावः
धावामः
                 लिङ्ग-परिवर्तनम्

पुल्लिङ्गम्
स्त्रीलिङ्गम्
बालः
बाला
अजः
अजा
अश्वः
अश्वा
छात्रः
छात्रा
सुतः
सुता
बालकः
बालिका
सेवकः
सेविका
अध्यापकः
अध्यापिका
शिक्षकः
शिक्षिका
नरः
नारी
दासः
दासी
गर्दभः
गर्दभी
देवः
देवी
काकः
काकी
मयूरः
मयूरी
उष्ट्रः
उष्ट्री
जनकः
जननी
मृगः
मृगी
गौरः
गौरी
महोदयः
महोदया
प्रधानाचार्य:
प्रधानाचार्या



मुकेशशाण्डिल्यः
संस्कृतअध्यापकः





































वचन-परिवर्तनम्
एकवचनम्
बहुवचनम्
बालः
बाला:
अजः
अजा:
अश्वः
अश्वा:
छात्रः
छात्रा:
सुतः
सुता:
बालकः
बालका:
सेवकः
सेवका:
अध्यापकः
अध्यापका:
शिक्षकः
शिक्षका:
नरः
नराः
दासः
दासाः
गर्दभः
गर्दभाः
देवः
देवाः
काकः
काकाः
मयूरः
मयूराः
लता
लताः
महिला
महिलाः
बाला
बालाः
फलम्
फलानि
पत्रम्
पत्राणि
वायुयानम्
वायुयानानि
चलति
चलन्ति
पठति
पठन्ति
खादति
खादन्ति
सः
ते
एषा
एताः
एषः
एते
अहम्
वयम्

























































संख्या ( 1- 20 )

एकम्
एकादश
द्वे
द्वादश
त्रीणि
त्रयोदश
चत्वारि
चतुर्दश
पञ्च
पञ्चदश
षट्
षोडश
सप्त
सप्तदश
अष्ट
अष्टादश
नव
नवदश
दश
विंशतिः


संस्कृतवर्णमाला
परिभाषा –
v वर्णों के निश्चित व सुव्यवस्थित समूह को वर्णमाला कहते हैं |
v संस्कृत वर्णमाला में 46 वर्ण हैं | 13 स्वर व 33 व्यञ्जन |
स्वर –
वह  छोटी से छोटी ध्वनि जिसके टुकड़े नहीं हो सकते | जैसे : - अ , आ इत्यादि |
v स्वरों में 5 ह्रस्व स्वर होते हैं ; अ , इ , उ , ऋ , लृ |
v दीर्घ स्वर 8 होते हैं ; आ , ई , ऊ , ए , ऐ , ओ , औ , ऋ ( दीर्घ )
व्यञ्जन –
             वे ध्वनियाँ जो स्वरों की सहायता से बोली जायें|जैसे : क् , ख्  इत्यादि |
v स्पर्श व्यञ्जन – क् से म् तक 25 हैं जोकि पाँच वर्गों में विभाजित हैं |
कवर्ग – चवर्ग – टवर्ग - तवर्ग – पवर्ग |
v अन्तस्थ व्यञ्जन – य , र् , ल् , व् |
v ऊष्म व्यञ्जन -  श् , ष् , स् , ह् |
v विसर्ग -  ( : ) का उच्चारण ‘ ह ‘ होता है |